Declension table of ?abhisampravṛttā

Deva

FeminineSingularDualPlural
Nominativeabhisampravṛttā abhisampravṛtte abhisampravṛttāḥ
Vocativeabhisampravṛtte abhisampravṛtte abhisampravṛttāḥ
Accusativeabhisampravṛttām abhisampravṛtte abhisampravṛttāḥ
Instrumentalabhisampravṛttayā abhisampravṛttābhyām abhisampravṛttābhiḥ
Dativeabhisampravṛttāyai abhisampravṛttābhyām abhisampravṛttābhyaḥ
Ablativeabhisampravṛttāyāḥ abhisampravṛttābhyām abhisampravṛttābhyaḥ
Genitiveabhisampravṛttāyāḥ abhisampravṛttayoḥ abhisampravṛttānām
Locativeabhisampravṛttāyām abhisampravṛttayoḥ abhisampravṛttāsu

Adverb -abhisampravṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria