Declension table of ?abhisampravṛtta

Deva

NeuterSingularDualPlural
Nominativeabhisampravṛttam abhisampravṛtte abhisampravṛttāni
Vocativeabhisampravṛtta abhisampravṛtte abhisampravṛttāni
Accusativeabhisampravṛttam abhisampravṛtte abhisampravṛttāni
Instrumentalabhisampravṛttena abhisampravṛttābhyām abhisampravṛttaiḥ
Dativeabhisampravṛttāya abhisampravṛttābhyām abhisampravṛttebhyaḥ
Ablativeabhisampravṛttāt abhisampravṛttābhyām abhisampravṛttebhyaḥ
Genitiveabhisampravṛttasya abhisampravṛttayoḥ abhisampravṛttānām
Locativeabhisampravṛtte abhisampravṛttayoḥ abhisampravṛtteṣu

Compound abhisampravṛtta -

Adverb -abhisampravṛttam -abhisampravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria