Declension table of abhisamplutāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhisamplutā | abhisamplute | abhisamplutāḥ |
Vocative | abhisamplute | abhisamplute | abhisamplutāḥ |
Accusative | abhisamplutām | abhisamplute | abhisamplutāḥ |
Instrumental | abhisamplutayā | abhisamplutābhyām | abhisamplutābhiḥ |
Dative | abhisamplutāyai | abhisamplutābhyām | abhisamplutābhyaḥ |
Ablative | abhisamplutāyāḥ | abhisamplutābhyām | abhisamplutābhyaḥ |
Genitive | abhisamplutāyāḥ | abhisamplutayoḥ | abhisamplutānām |
Locative | abhisamplutāyām | abhisamplutayoḥ | abhisamplutāsu |