सुबन्तावली ?अभिसम्प्लुत

Roma

पुमान्एकद्विबहु
प्रथमाअभिसम्प्लुतः अभिसम्प्लुतौ अभिसम्प्लुताः
सम्बोधनम्अभिसम्प्लुत अभिसम्प्लुतौ अभिसम्प्लुताः
द्वितीयाअभिसम्प्लुतम् अभिसम्प्लुतौ अभिसम्प्लुतान्
तृतीयाअभिसम्प्लुतेन अभिसम्प्लुताभ्याम् अभिसम्प्लुतैः अभिसम्प्लुतेभिः
चतुर्थीअभिसम्प्लुताय अभिसम्प्लुताभ्याम् अभिसम्प्लुतेभ्यः
पञ्चमीअभिसम्प्लुतात् अभिसम्प्लुताभ्याम् अभिसम्प्लुतेभ्यः
षष्ठीअभिसम्प्लुतस्य अभिसम्प्लुतयोः अभिसम्प्लुतानाम्
सप्तमीअभिसम्प्लुते अभिसम्प्लुतयोः अभिसम्प्लुतेषु

समास अभिसम्प्लुत

अव्यय ॰अभिसम्प्लुतम् ॰अभिसम्प्लुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria