Declension table of ?abhisamparāya

Deva

MasculineSingularDualPlural
Nominativeabhisamparāyaḥ abhisamparāyau abhisamparāyāḥ
Vocativeabhisamparāya abhisamparāyau abhisamparāyāḥ
Accusativeabhisamparāyam abhisamparāyau abhisamparāyān
Instrumentalabhisamparāyeṇa abhisamparāyābhyām abhisamparāyaiḥ abhisamparāyebhiḥ
Dativeabhisamparāyāya abhisamparāyābhyām abhisamparāyebhyaḥ
Ablativeabhisamparāyāt abhisamparāyābhyām abhisamparāyebhyaḥ
Genitiveabhisamparāyasya abhisamparāyayoḥ abhisamparāyāṇām
Locativeabhisamparāye abhisamparāyayoḥ abhisamparāyeṣu

Compound abhisamparāya -

Adverb -abhisamparāyam -abhisamparāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria