Declension table of ?abhisammūḍhā

Deva

FeminineSingularDualPlural
Nominativeabhisammūḍhā abhisammūḍhe abhisammūḍhāḥ
Vocativeabhisammūḍhe abhisammūḍhe abhisammūḍhāḥ
Accusativeabhisammūḍhām abhisammūḍhe abhisammūḍhāḥ
Instrumentalabhisammūḍhayā abhisammūḍhābhyām abhisammūḍhābhiḥ
Dativeabhisammūḍhāyai abhisammūḍhābhyām abhisammūḍhābhyaḥ
Ablativeabhisammūḍhāyāḥ abhisammūḍhābhyām abhisammūḍhābhyaḥ
Genitiveabhisammūḍhāyāḥ abhisammūḍhayoḥ abhisammūḍhānām
Locativeabhisammūḍhāyām abhisammūḍhayoḥ abhisammūḍhāsu

Adverb -abhisammūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria