Declension table of ?abhisamavāya

Deva

MasculineSingularDualPlural
Nominativeabhisamavāyaḥ abhisamavāyau abhisamavāyāḥ
Vocativeabhisamavāya abhisamavāyau abhisamavāyāḥ
Accusativeabhisamavāyam abhisamavāyau abhisamavāyān
Instrumentalabhisamavāyena abhisamavāyābhyām abhisamavāyaiḥ abhisamavāyebhiḥ
Dativeabhisamavāyāya abhisamavāyābhyām abhisamavāyebhyaḥ
Ablativeabhisamavāyāt abhisamavāyābhyām abhisamavāyebhyaḥ
Genitiveabhisamavāyasya abhisamavāyayoḥ abhisamavāyānām
Locativeabhisamavāye abhisamavāyayoḥ abhisamavāyeṣu

Compound abhisamavāya -

Adverb -abhisamavāyam -abhisamavāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria