सुबन्तावली ?अभिसमायुक्त

Roma

पुमान्एकद्विबहु
प्रथमाअभिसमायुक्तः अभिसमायुक्तौ अभिसमायुक्ताः
सम्बोधनम्अभिसमायुक्त अभिसमायुक्तौ अभिसमायुक्ताः
द्वितीयाअभिसमायुक्तम् अभिसमायुक्तौ अभिसमायुक्तान्
तृतीयाअभिसमायुक्तेन अभिसमायुक्ताभ्याम् अभिसमायुक्तैः अभिसमायुक्तेभिः
चतुर्थीअभिसमायुक्ताय अभिसमायुक्ताभ्याम् अभिसमायुक्तेभ्यः
पञ्चमीअभिसमायुक्तात् अभिसमायुक्ताभ्याम् अभिसमायुक्तेभ्यः
षष्ठीअभिसमायुक्तस्य अभिसमायुक्तयोः अभिसमायुक्तानाम्
सप्तमीअभिसमायुक्ते अभिसमायुक्तयोः अभिसमायुक्तेषु

समास अभिसमायुक्त

अव्यय ॰अभिसमायुक्तम् ॰अभिसमायुक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria