Declension table of ?abhisamāhita

Deva

NeuterSingularDualPlural
Nominativeabhisamāhitam abhisamāhite abhisamāhitāni
Vocativeabhisamāhita abhisamāhite abhisamāhitāni
Accusativeabhisamāhitam abhisamāhite abhisamāhitāni
Instrumentalabhisamāhitena abhisamāhitābhyām abhisamāhitaiḥ
Dativeabhisamāhitāya abhisamāhitābhyām abhisamāhitebhyaḥ
Ablativeabhisamāhitāt abhisamāhitābhyām abhisamāhitebhyaḥ
Genitiveabhisamāhitasya abhisamāhitayoḥ abhisamāhitānām
Locativeabhisamāhite abhisamāhitayoḥ abhisamāhiteṣu

Compound abhisamāhita -

Adverb -abhisamāhitam -abhisamāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria