Declension table of ?abhisamāhita

Deva

MasculineSingularDualPlural
Nominativeabhisamāhitaḥ abhisamāhitau abhisamāhitāḥ
Vocativeabhisamāhita abhisamāhitau abhisamāhitāḥ
Accusativeabhisamāhitam abhisamāhitau abhisamāhitān
Instrumentalabhisamāhitena abhisamāhitābhyām abhisamāhitaiḥ abhisamāhitebhiḥ
Dativeabhisamāhitāya abhisamāhitābhyām abhisamāhitebhyaḥ
Ablativeabhisamāhitāt abhisamāhitābhyām abhisamāhitebhyaḥ
Genitiveabhisamāhitasya abhisamāhitayoḥ abhisamāhitānām
Locativeabhisamāhite abhisamāhitayoḥ abhisamāhiteṣu

Compound abhisamāhita -

Adverb -abhisamāhitam -abhisamāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria