Declension table of abhisārikāvañcitaka

Deva

MasculineSingularDualPlural
Nominativeabhisārikāvañcitakaḥ abhisārikāvañcitakau abhisārikāvañcitakāḥ
Vocativeabhisārikāvañcitaka abhisārikāvañcitakau abhisārikāvañcitakāḥ
Accusativeabhisārikāvañcitakam abhisārikāvañcitakau abhisārikāvañcitakān
Instrumentalabhisārikāvañcitakena abhisārikāvañcitakābhyām abhisārikāvañcitakaiḥ abhisārikāvañcitakebhiḥ
Dativeabhisārikāvañcitakāya abhisārikāvañcitakābhyām abhisārikāvañcitakebhyaḥ
Ablativeabhisārikāvañcitakāt abhisārikāvañcitakābhyām abhisārikāvañcitakebhyaḥ
Genitiveabhisārikāvañcitakasya abhisārikāvañcitakayoḥ abhisārikāvañcitakānām
Locativeabhisārikāvañcitake abhisārikāvañcitakayoḥ abhisārikāvañcitakeṣu

Compound abhisārikāvañcitaka -

Adverb -abhisārikāvañcitakam -abhisārikāvañcitakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria