सुबन्तावली ?अभिसान्त्वित

Roma

पुमान्एकद्विबहु
प्रथमाअभिसान्त्वितः अभिसान्त्वितौ अभिसान्त्विताः
सम्बोधनम्अभिसान्त्वित अभिसान्त्वितौ अभिसान्त्विताः
द्वितीयाअभिसान्त्वितम् अभिसान्त्वितौ अभिसान्त्वितान्
तृतीयाअभिसान्त्वितेन अभिसान्त्विताभ्याम् अभिसान्त्वितैः अभिसान्त्वितेभिः
चतुर्थीअभिसान्त्विताय अभिसान्त्विताभ्याम् अभिसान्त्वितेभ्यः
पञ्चमीअभिसान्त्वितात् अभिसान्त्विताभ्याम् अभिसान्त्वितेभ्यः
षष्ठीअभिसान्त्वितस्य अभिसान्त्वितयोः अभिसान्त्वितानाम्
सप्तमीअभिसान्त्विते अभिसान्त्वितयोः अभिसान्त्वितेषु

समास अभिसान्त्वित

अव्यय ॰अभिसान्त्वितम् ॰अभिसान्त्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria