सुबन्तावली ?अभिसन्त्रस्त

Roma

पुमान्एकद्विबहु
प्रथमाअभिसन्त्रस्तः अभिसन्त्रस्तौ अभिसन्त्रस्ताः
सम्बोधनम्अभिसन्त्रस्त अभिसन्त्रस्तौ अभिसन्त्रस्ताः
द्वितीयाअभिसन्त्रस्तम् अभिसन्त्रस्तौ अभिसन्त्रस्तान्
तृतीयाअभिसन्त्रस्तेन अभिसन्त्रस्ताभ्याम् अभिसन्त्रस्तैः अभिसन्त्रस्तेभिः
चतुर्थीअभिसन्त्रस्ताय अभिसन्त्रस्ताभ्याम् अभिसन्त्रस्तेभ्यः
पञ्चमीअभिसन्त्रस्तात् अभिसन्त्रस्ताभ्याम् अभिसन्त्रस्तेभ्यः
षष्ठीअभिसन्त्रस्तस्य अभिसन्त्रस्तयोः अभिसन्त्रस्तानाम्
सप्तमीअभिसन्त्रस्ते अभिसन्त्रस्तयोः अभिसन्त्रस्तेषु

समास अभिसन्त्रस्त

अव्यय ॰अभिसन्त्रस्तम् ॰अभिसन्त्रस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria