Declension table of ?abhisaṃstutā

Deva

FeminineSingularDualPlural
Nominativeabhisaṃstutā abhisaṃstute abhisaṃstutāḥ
Vocativeabhisaṃstute abhisaṃstute abhisaṃstutāḥ
Accusativeabhisaṃstutām abhisaṃstute abhisaṃstutāḥ
Instrumentalabhisaṃstutayā abhisaṃstutābhyām abhisaṃstutābhiḥ
Dativeabhisaṃstutāyai abhisaṃstutābhyām abhisaṃstutābhyaḥ
Ablativeabhisaṃstutāyāḥ abhisaṃstutābhyām abhisaṃstutābhyaḥ
Genitiveabhisaṃstutāyāḥ abhisaṃstutayoḥ abhisaṃstutānām
Locativeabhisaṃstutāyām abhisaṃstutayoḥ abhisaṃstutāsu

Adverb -abhisaṃstutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria