Declension table of abhisaṃrabdhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhisaṃrabdhā | abhisaṃrabdhe | abhisaṃrabdhāḥ |
Vocative | abhisaṃrabdhe | abhisaṃrabdhe | abhisaṃrabdhāḥ |
Accusative | abhisaṃrabdhām | abhisaṃrabdhe | abhisaṃrabdhāḥ |
Instrumental | abhisaṃrabdhayā | abhisaṃrabdhābhyām | abhisaṃrabdhābhiḥ |
Dative | abhisaṃrabdhāyai | abhisaṃrabdhābhyām | abhisaṃrabdhābhyaḥ |
Ablative | abhisaṃrabdhāyāḥ | abhisaṃrabdhābhyām | abhisaṃrabdhābhyaḥ |
Genitive | abhisaṃrabdhāyāḥ | abhisaṃrabdhayoḥ | abhisaṃrabdhānām |
Locative | abhisaṃrabdhāyām | abhisaṃrabdhayoḥ | abhisaṃrabdhāsu |