सुबन्तावली ?अभिसन्निविष्ट

Roma

पुमान्एकद्विबहु
प्रथमाअभिसन्निविष्टः अभिसन्निविष्टौ अभिसन्निविष्टाः
सम्बोधनम्अभिसन्निविष्ट अभिसन्निविष्टौ अभिसन्निविष्टाः
द्वितीयाअभिसन्निविष्टम् अभिसन्निविष्टौ अभिसन्निविष्टान्
तृतीयाअभिसन्निविष्टेन अभिसन्निविष्टाभ्याम् अभिसन्निविष्टैः अभिसन्निविष्टेभिः
चतुर्थीअभिसन्निविष्टाय अभिसन्निविष्टाभ्याम् अभिसन्निविष्टेभ्यः
पञ्चमीअभिसन्निविष्टात् अभिसन्निविष्टाभ्याम् अभिसन्निविष्टेभ्यः
षष्ठीअभिसन्निविष्टस्य अभिसन्निविष्टयोः अभिसन्निविष्टानाम्
सप्तमीअभिसन्निविष्टे अभिसन्निविष्टयोः अभिसन्निविष्टेषु

समास अभिसन्निविष्ट

अव्यय ॰अभिसन्निविष्टम् ॰अभिसन्निविष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria