सुबन्तावली ?अभिसङ्ख्येय

Roma

पुमान्एकद्विबहु
प्रथमाअभिसङ्ख्येयः अभिसङ्ख्येयौ अभिसङ्ख्येयाः
सम्बोधनम्अभिसङ्ख्येय अभिसङ्ख्येयौ अभिसङ्ख्येयाः
द्वितीयाअभिसङ्ख्येयम् अभिसङ्ख्येयौ अभिसङ्ख्येयान्
तृतीयाअभिसङ्ख्येयेन अभिसङ्ख्येयाभ्याम् अभिसङ्ख्येयैः अभिसङ्ख्येयेभिः
चतुर्थीअभिसङ्ख्येयाय अभिसङ्ख्येयाभ्याम् अभिसङ्ख्येयेभ्यः
पञ्चमीअभिसङ्ख्येयात् अभिसङ्ख्येयाभ्याम् अभिसङ्ख्येयेभ्यः
षष्ठीअभिसङ्ख्येयस्य अभिसङ्ख्येययोः अभिसङ्ख्येयानाम्
सप्तमीअभिसङ्ख्येये अभिसङ्ख्येययोः अभिसङ्ख्येयेषु

समास अभिसङ्ख्येय

अव्यय ॰अभिसङ्ख्येयम् ॰अभिसङ्ख्येयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria