Declension table of ?abhisaṅkhya

Deva

MasculineSingularDualPlural
Nominativeabhisaṅkhyaḥ abhisaṅkhyau abhisaṅkhyāḥ
Vocativeabhisaṅkhya abhisaṅkhyau abhisaṅkhyāḥ
Accusativeabhisaṅkhyam abhisaṅkhyau abhisaṅkhyān
Instrumentalabhisaṅkhyena abhisaṅkhyābhyām abhisaṅkhyaiḥ abhisaṅkhyebhiḥ
Dativeabhisaṅkhyāya abhisaṅkhyābhyām abhisaṅkhyebhyaḥ
Ablativeabhisaṅkhyāt abhisaṅkhyābhyām abhisaṅkhyebhyaḥ
Genitiveabhisaṅkhyasya abhisaṅkhyayoḥ abhisaṅkhyānām
Locativeabhisaṅkhye abhisaṅkhyayoḥ abhisaṅkhyeṣu

Compound abhisaṅkhya -

Adverb -abhisaṅkhyam -abhisaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria