सुबन्तावली ?अभिसङ्क्षिप्ता

Roma

स्त्रीएकद्विबहु
प्रथमाअभिसङ्क्षिप्ता अभिसङ्क्षिप्ते अभिसङ्क्षिप्ताः
सम्बोधनम्अभिसङ्क्षिप्ते अभिसङ्क्षिप्ते अभिसङ्क्षिप्ताः
द्वितीयाअभिसङ्क्षिप्ताम् अभिसङ्क्षिप्ते अभिसङ्क्षिप्ताः
तृतीयाअभिसङ्क्षिप्तया अभिसङ्क्षिप्ताभ्याम् अभिसङ्क्षिप्ताभिः
चतुर्थीअभिसङ्क्षिप्तायै अभिसङ्क्षिप्ताभ्याम् अभिसङ्क्षिप्ताभ्यः
पञ्चमीअभिसङ्क्षिप्तायाः अभिसङ्क्षिप्ताभ्याम् अभिसङ्क्षिप्ताभ्यः
षष्ठीअभिसङ्क्षिप्तायाः अभिसङ्क्षिप्तयोः अभिसङ्क्षिप्तानाम्
सप्तमीअभिसङ्क्षिप्तायाम् अभिसङ्क्षिप्तयोः अभिसङ्क्षिप्तासु

अव्यय ॰अभिसङ्क्षिप्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria