सुबन्तावली ?अभिसञ्ज्ञित

Roma

पुमान्एकद्विबहु
प्रथमाअभिसञ्ज्ञितः अभिसञ्ज्ञितौ अभिसञ्ज्ञिताः
सम्बोधनम्अभिसञ्ज्ञित अभिसञ्ज्ञितौ अभिसञ्ज्ञिताः
द्वितीयाअभिसञ्ज्ञितम् अभिसञ्ज्ञितौ अभिसञ्ज्ञितान्
तृतीयाअभिसञ्ज्ञितेन अभिसञ्ज्ञिताभ्याम् अभिसञ्ज्ञितैः अभिसञ्ज्ञितेभिः
चतुर्थीअभिसञ्ज्ञिताय अभिसञ्ज्ञिताभ्याम् अभिसञ्ज्ञितेभ्यः
पञ्चमीअभिसञ्ज्ञितात् अभिसञ्ज्ञिताभ्याम् अभिसञ्ज्ञितेभ्यः
षष्ठीअभिसञ्ज्ञितस्य अभिसञ्ज्ञितयोः अभिसञ्ज्ञितानाम्
सप्तमीअभिसञ्ज्ञिते अभिसञ्ज्ञितयोः अभिसञ्ज्ञितेषु

समास अभिसञ्ज्ञित

अव्यय ॰अभिसञ्ज्ञितम् ॰अभिसञ्ज्ञितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria