Declension table of ?abhisaṃhitā

Deva

FeminineSingularDualPlural
Nominativeabhisaṃhitā abhisaṃhite abhisaṃhitāḥ
Vocativeabhisaṃhite abhisaṃhite abhisaṃhitāḥ
Accusativeabhisaṃhitām abhisaṃhite abhisaṃhitāḥ
Instrumentalabhisaṃhitayā abhisaṃhitābhyām abhisaṃhitābhiḥ
Dativeabhisaṃhitāyai abhisaṃhitābhyām abhisaṃhitābhyaḥ
Ablativeabhisaṃhitāyāḥ abhisaṃhitābhyām abhisaṃhitābhyaḥ
Genitiveabhisaṃhitāyāḥ abhisaṃhitayoḥ abhisaṃhitānām
Locativeabhisaṃhitāyām abhisaṃhitayoḥ abhisaṃhitāsu

Adverb -abhisaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria