Declension table of ?abhisaṃhata

Deva

MasculineSingularDualPlural
Nominativeabhisaṃhataḥ abhisaṃhatau abhisaṃhatāḥ
Vocativeabhisaṃhata abhisaṃhatau abhisaṃhatāḥ
Accusativeabhisaṃhatam abhisaṃhatau abhisaṃhatān
Instrumentalabhisaṃhatena abhisaṃhatābhyām abhisaṃhataiḥ abhisaṃhatebhiḥ
Dativeabhisaṃhatāya abhisaṃhatābhyām abhisaṃhatebhyaḥ
Ablativeabhisaṃhatāt abhisaṃhatābhyām abhisaṃhatebhyaḥ
Genitiveabhisaṃhatasya abhisaṃhatayoḥ abhisaṃhatānām
Locativeabhisaṃhate abhisaṃhatayoḥ abhisaṃhateṣu

Compound abhisaṃhata -

Adverb -abhisaṃhatam -abhisaṃhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria