सुबन्तावली ?अभिसन्धिपूर्व

Roma

पुमान्एकद्विबहु
प्रथमाअभिसन्धिपूर्वः अभिसन्धिपूर्वौ अभिसन्धिपूर्वाः
सम्बोधनम्अभिसन्धिपूर्व अभिसन्धिपूर्वौ अभिसन्धिपूर्वाः
द्वितीयाअभिसन्धिपूर्वम् अभिसन्धिपूर्वौ अभिसन्धिपूर्वान्
तृतीयाअभिसन्धिपूर्वेण अभिसन्धिपूर्वाभ्याम् अभिसन्धिपूर्वैः अभिसन्धिपूर्वेभिः
चतुर्थीअभिसन्धिपूर्वाय अभिसन्धिपूर्वाभ्याम् अभिसन्धिपूर्वेभ्यः
पञ्चमीअभिसन्धिपूर्वात् अभिसन्धिपूर्वाभ्याम् अभिसन्धिपूर्वेभ्यः
षष्ठीअभिसन्धिपूर्वस्य अभिसन्धिपूर्वयोः अभिसन्धिपूर्वाणाम्
सप्तमीअभिसन्धिपूर्वे अभिसन्धिपूर्वयोः अभिसन्धिपूर्वेषु

समास अभिसन्धिपूर्व

अव्यय ॰अभिसन्धिपूर्वम् ॰अभिसन्धिपूर्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria