Declension table of abhisandhā_2

Deva

FeminineSingularDualPlural
Nominativeabhisandhā abhisandhe abhisandhāḥ
Vocativeabhisandhe abhisandhe abhisandhāḥ
Accusativeabhisandhām abhisandhe abhisandhāḥ
Instrumentalabhisandhayā abhisandhābhyām abhisandhābhiḥ
Dativeabhisandhāyai abhisandhābhyām abhisandhābhyaḥ
Ablativeabhisandhāyāḥ abhisandhābhyām abhisandhābhyaḥ
Genitiveabhisandhāyāḥ abhisandhayoḥ abhisandhānām
Locativeabhisandhāyām abhisandhayoḥ abhisandhāsu

Adverb -abhisandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria