Declension table of ?abhisṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeabhisṛṣṭam abhisṛṣṭe abhisṛṣṭāni
Vocativeabhisṛṣṭa abhisṛṣṭe abhisṛṣṭāni
Accusativeabhisṛṣṭam abhisṛṣṭe abhisṛṣṭāni
Instrumentalabhisṛṣṭena abhisṛṣṭābhyām abhisṛṣṭaiḥ
Dativeabhisṛṣṭāya abhisṛṣṭābhyām abhisṛṣṭebhyaḥ
Ablativeabhisṛṣṭāt abhisṛṣṭābhyām abhisṛṣṭebhyaḥ
Genitiveabhisṛṣṭasya abhisṛṣṭayoḥ abhisṛṣṭānām
Locativeabhisṛṣṭe abhisṛṣṭayoḥ abhisṛṣṭeṣu

Compound abhisṛṣṭa -

Adverb -abhisṛṣṭam -abhisṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria