Declension table of ?abhisṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeabhisṛṣṭaḥ abhisṛṣṭau abhisṛṣṭāḥ
Vocativeabhisṛṣṭa abhisṛṣṭau abhisṛṣṭāḥ
Accusativeabhisṛṣṭam abhisṛṣṭau abhisṛṣṭān
Instrumentalabhisṛṣṭena abhisṛṣṭābhyām abhisṛṣṭaiḥ abhisṛṣṭebhiḥ
Dativeabhisṛṣṭāya abhisṛṣṭābhyām abhisṛṣṭebhyaḥ
Ablativeabhisṛṣṭāt abhisṛṣṭābhyām abhisṛṣṭebhyaḥ
Genitiveabhisṛṣṭasya abhisṛṣṭayoḥ abhisṛṣṭānām
Locativeabhisṛṣṭe abhisṛṣṭayoḥ abhisṛṣṭeṣu

Compound abhisṛṣṭa -

Adverb -abhisṛṣṭam -abhisṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria