सुबन्तावली ?अभिरूपवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअभिरूपवत् अभिरूपवन्ती अभिरूपवती अभिरूपवन्ति
सम्बोधनम्अभिरूपवत् अभिरूपवन्ती अभिरूपवती अभिरूपवन्ति
द्वितीयाअभिरूपवत् अभिरूपवन्ती अभिरूपवती अभिरूपवन्ति
तृतीयाअभिरूपवता अभिरूपवद्भ्याम् अभिरूपवद्भिः
चतुर्थीअभिरूपवते अभिरूपवद्भ्याम् अभिरूपवद्भ्यः
पञ्चमीअभिरूपवतः अभिरूपवद्भ्याम् अभिरूपवद्भ्यः
षष्ठीअभिरूपवतः अभिरूपवतोः अभिरूपवताम्
सप्तमीअभिरूपवति अभिरूपवतोः अभिरूपवत्सु

अव्यय ॰अभिरूपवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria