सुबन्तावली ?अभिरूपवत्

Roma

पुमान्एकद्विबहु
प्रथमाअभिरूपवान् अभिरूपवन्तौ अभिरूपवन्तः
सम्बोधनम्अभिरूपवन् अभिरूपवन्तौ अभिरूपवन्तः
द्वितीयाअभिरूपवन्तम् अभिरूपवन्तौ अभिरूपवतः
तृतीयाअभिरूपवता अभिरूपवद्भ्याम् अभिरूपवद्भिः
चतुर्थीअभिरूपवते अभिरूपवद्भ्याम् अभिरूपवद्भ्यः
पञ्चमीअभिरूपवतः अभिरूपवद्भ्याम् अभिरूपवद्भ्यः
षष्ठीअभिरूपवतः अभिरूपवतोः अभिरूपवताम्
सप्तमीअभिरूपवति अभिरूपवतोः अभिरूपवत्सु

समास अभिरूपवत्

अव्यय ॰अभिरूपवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria