सुबन्तावली ?अभिरूपभूयिष्ठा

Roma

स्त्रीएकद्विबहु
प्रथमाअभिरूपभूयिष्ठा अभिरूपभूयिष्ठे अभिरूपभूयिष्ठाः
सम्बोधनम्अभिरूपभूयिष्ठे अभिरूपभूयिष्ठे अभिरूपभूयिष्ठाः
द्वितीयाअभिरूपभूयिष्ठाम् अभिरूपभूयिष्ठे अभिरूपभूयिष्ठाः
तृतीयाअभिरूपभूयिष्ठया अभिरूपभूयिष्ठाभ्याम् अभिरूपभूयिष्ठाभिः
चतुर्थीअभिरूपभूयिष्ठायै अभिरूपभूयिष्ठाभ्याम् अभिरूपभूयिष्ठाभ्यः
पञ्चमीअभिरूपभूयिष्ठायाः अभिरूपभूयिष्ठाभ्याम् अभिरूपभूयिष्ठाभ्यः
षष्ठीअभिरूपभूयिष्ठायाः अभिरूपभूयिष्ठयोः अभिरूपभूयिष्ठानाम्
सप्तमीअभिरूपभूयिष्ठायाम् अभिरूपभूयिष्ठयोः अभिरूपभूयिष्ठासु

अव्यय ॰अभिरूपभूयिष्ठम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria