Declension table of abhiruditaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhiruditaḥ | abhiruditau | abhiruditāḥ |
Vocative | abhirudita | abhiruditau | abhiruditāḥ |
Accusative | abhiruditam | abhiruditau | abhiruditān |
Instrumental | abhiruditena | abhiruditābhyām | abhiruditaiḥ |
Dative | abhiruditāya | abhiruditābhyām | abhiruditebhyaḥ |
Ablative | abhiruditāt | abhiruditābhyām | abhiruditebhyaḥ |
Genitive | abhiruditasya | abhiruditayoḥ | abhiruditānām |
Locative | abhirudite | abhiruditayoḥ | abhiruditeṣu |