Declension table of ?abhirucitā

Deva

FeminineSingularDualPlural
Nominativeabhirucitā abhirucite abhirucitāḥ
Vocativeabhirucite abhirucite abhirucitāḥ
Accusativeabhirucitām abhirucite abhirucitāḥ
Instrumentalabhirucitayā abhirucitābhyām abhirucitābhiḥ
Dativeabhirucitāyai abhirucitābhyām abhirucitābhyaḥ
Ablativeabhirucitāyāḥ abhirucitābhyām abhirucitābhyaḥ
Genitiveabhirucitāyāḥ abhirucitayoḥ abhirucitānām
Locativeabhirucitāyām abhirucitayoḥ abhirucitāsu

Adverb -abhirucitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria