Declension table of ?abhiratā

Deva

FeminineSingularDualPlural
Nominativeabhiratā abhirate abhiratāḥ
Vocativeabhirate abhirate abhiratāḥ
Accusativeabhiratām abhirate abhiratāḥ
Instrumentalabhiratayā abhiratābhyām abhiratābhiḥ
Dativeabhiratāyai abhiratābhyām abhiratābhyaḥ
Ablativeabhiratāyāḥ abhiratābhyām abhiratābhyaḥ
Genitiveabhiratāyāḥ abhiratayoḥ abhiratānām
Locativeabhiratāyām abhiratayoḥ abhiratāsu

Adverb -abhiratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria