Declension table of ?abhirakṣyā

Deva

FeminineSingularDualPlural
Nominativeabhirakṣyā abhirakṣye abhirakṣyāḥ
Vocativeabhirakṣye abhirakṣye abhirakṣyāḥ
Accusativeabhirakṣyām abhirakṣye abhirakṣyāḥ
Instrumentalabhirakṣyayā abhirakṣyābhyām abhirakṣyābhiḥ
Dativeabhirakṣyāyai abhirakṣyābhyām abhirakṣyābhyaḥ
Ablativeabhirakṣyāyāḥ abhirakṣyābhyām abhirakṣyābhyaḥ
Genitiveabhirakṣyāyāḥ abhirakṣyayoḥ abhirakṣyāṇām
Locativeabhirakṣyāyām abhirakṣyayoḥ abhirakṣyāsu

Adverb -abhirakṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria