सुबन्तावली ?अभिरक्षित्री

Roma

स्त्रीएकद्विबहु
प्रथमाअभिरक्षित्री अभिरक्षित्र्यौ अभिरक्षित्र्यः
सम्बोधनम्अभिरक्षित्रि अभिरक्षित्र्यौ अभिरक्षित्र्यः
द्वितीयाअभिरक्षित्रीम् अभिरक्षित्र्यौ अभिरक्षित्रीः
तृतीयाअभिरक्षित्र्या अभिरक्षित्रीभ्याम् अभिरक्षित्रीभिः
चतुर्थीअभिरक्षित्र्यै अभिरक्षित्रीभ्याम् अभिरक्षित्रीभ्यः
पञ्चमीअभिरक्षित्र्याः अभिरक्षित्रीभ्याम् अभिरक्षित्रीभ्यः
षष्ठीअभिरक्षित्र्याः अभिरक्षित्र्योः अभिरक्षित्रीणाम्
सप्तमीअभिरक्षित्र्याम् अभिरक्षित्र्योः अभिरक्षित्रीषु

समास अभिरक्षित्रि अभिरक्षित्री

अव्यय ॰अभिरक्षित्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria