Declension table of ?abhirakṣitā

Deva

FeminineSingularDualPlural
Nominativeabhirakṣitā abhirakṣite abhirakṣitāḥ
Vocativeabhirakṣite abhirakṣite abhirakṣitāḥ
Accusativeabhirakṣitām abhirakṣite abhirakṣitāḥ
Instrumentalabhirakṣitayā abhirakṣitābhyām abhirakṣitābhiḥ
Dativeabhirakṣitāyai abhirakṣitābhyām abhirakṣitābhyaḥ
Ablativeabhirakṣitāyāḥ abhirakṣitābhyām abhirakṣitābhyaḥ
Genitiveabhirakṣitāyāḥ abhirakṣitayoḥ abhirakṣitānām
Locativeabhirakṣitāyām abhirakṣitayoḥ abhirakṣitāsu

Adverb -abhirakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria