Declension table of ?abhipūrva

Deva

MasculineSingularDualPlural
Nominativeabhipūrvaḥ abhipūrvau abhipūrvāḥ
Vocativeabhipūrva abhipūrvau abhipūrvāḥ
Accusativeabhipūrvam abhipūrvau abhipūrvān
Instrumentalabhipūrveṇa abhipūrvābhyām abhipūrvaiḥ abhipūrvebhiḥ
Dativeabhipūrvāya abhipūrvābhyām abhipūrvebhyaḥ
Ablativeabhipūrvāt abhipūrvābhyām abhipūrvebhyaḥ
Genitiveabhipūrvasya abhipūrvayoḥ abhipūrvāṇām
Locativeabhipūrve abhipūrvayoḥ abhipūrveṣu

Compound abhipūrva -

Adverb -abhipūrvam -abhipūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria