सुबन्तावली ?अभिप्रयायिनी

Roma

स्त्रीएकद्विबहु
प्रथमाअभिप्रयायिनी अभिप्रयायिन्यौ अभिप्रयायिन्यः
सम्बोधनम्अभिप्रयायिनि अभिप्रयायिन्यौ अभिप्रयायिन्यः
द्वितीयाअभिप्रयायिनीम् अभिप्रयायिन्यौ अभिप्रयायिनीः
तृतीयाअभिप्रयायिन्या अभिप्रयायिनीभ्याम् अभिप्रयायिनीभिः
चतुर्थीअभिप्रयायिन्यै अभिप्रयायिनीभ्याम् अभिप्रयायिनीभ्यः
पञ्चमीअभिप्रयायिन्याः अभिप्रयायिनीभ्याम् अभिप्रयायिनीभ्यः
षष्ठीअभिप्रयायिन्याः अभिप्रयायिन्योः अभिप्रयायिनीनाम्
सप्तमीअभिप्रयायिन्याम् अभिप्रयायिन्योः अभिप्रयायिनीषु

समास अभिप्रयायिनि अभिप्रयायिनी

अव्यय ॰अभिप्रयायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria