Declension table of ?abhipravṛttā

Deva

FeminineSingularDualPlural
Nominativeabhipravṛttā abhipravṛtte abhipravṛttāḥ
Vocativeabhipravṛtte abhipravṛtte abhipravṛttāḥ
Accusativeabhipravṛttām abhipravṛtte abhipravṛttāḥ
Instrumentalabhipravṛttayā abhipravṛttābhyām abhipravṛttābhiḥ
Dativeabhipravṛttāyai abhipravṛttābhyām abhipravṛttābhyaḥ
Ablativeabhipravṛttāyāḥ abhipravṛttābhyām abhipravṛttābhyaḥ
Genitiveabhipravṛttāyāḥ abhipravṛttayoḥ abhipravṛttānām
Locativeabhipravṛttāyām abhipravṛttayoḥ abhipravṛttāsu

Adverb -abhipravṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria