Declension table of ?abhiprasupta

Deva

NeuterSingularDualPlural
Nominativeabhiprasuptam abhiprasupte abhiprasuptāni
Vocativeabhiprasupta abhiprasupte abhiprasuptāni
Accusativeabhiprasuptam abhiprasupte abhiprasuptāni
Instrumentalabhiprasuptena abhiprasuptābhyām abhiprasuptaiḥ
Dativeabhiprasuptāya abhiprasuptābhyām abhiprasuptebhyaḥ
Ablativeabhiprasuptāt abhiprasuptābhyām abhiprasuptebhyaḥ
Genitiveabhiprasuptasya abhiprasuptayoḥ abhiprasuptānām
Locativeabhiprasupte abhiprasuptayoḥ abhiprasupteṣu

Compound abhiprasupta -

Adverb -abhiprasuptam -abhiprasuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria