सुबन्तावली ?अभिप्रसुप्त

Roma

पुमान्एकद्विबहु
प्रथमाअभिप्रसुप्तः अभिप्रसुप्तौ अभिप्रसुप्ताः
सम्बोधनम्अभिप्रसुप्त अभिप्रसुप्तौ अभिप्रसुप्ताः
द्वितीयाअभिप्रसुप्तम् अभिप्रसुप्तौ अभिप्रसुप्तान्
तृतीयाअभिप्रसुप्तेन अभिप्रसुप्ताभ्याम् अभिप्रसुप्तैः अभिप्रसुप्तेभिः
चतुर्थीअभिप्रसुप्ताय अभिप्रसुप्ताभ्याम् अभिप्रसुप्तेभ्यः
पञ्चमीअभिप्रसुप्तात् अभिप्रसुप्ताभ्याम् अभिप्रसुप्तेभ्यः
षष्ठीअभिप्रसुप्तस्य अभिप्रसुप्तयोः अभिप्रसुप्तानाम्
सप्तमीअभिप्रसुप्ते अभिप्रसुप्तयोः अभिप्रसुप्तेषु

समास अभिप्रसुप्त

अव्यय ॰अभिप्रसुप्तम् ॰अभिप्रसुप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria