सुबन्तावली ?अभिप्रस्थित

Roma

पुमान्एकद्विबहु
प्रथमाअभिप्रस्थितः अभिप्रस्थितौ अभिप्रस्थिताः
सम्बोधनम्अभिप्रस्थित अभिप्रस्थितौ अभिप्रस्थिताः
द्वितीयाअभिप्रस्थितम् अभिप्रस्थितौ अभिप्रस्थितान्
तृतीयाअभिप्रस्थितेन अभिप्रस्थिताभ्याम् अभिप्रस्थितैः अभिप्रस्थितेभिः
चतुर्थीअभिप्रस्थिताय अभिप्रस्थिताभ्याम् अभिप्रस्थितेभ्यः
पञ्चमीअभिप्रस्थितात् अभिप्रस्थिताभ्याम् अभिप्रस्थितेभ्यः
षष्ठीअभिप्रस्थितस्य अभिप्रस्थितयोः अभिप्रस्थितानाम्
सप्तमीअभिप्रस्थिते अभिप्रस्थितयोः अभिप्रस्थितेषु

समास अभिप्रस्थित

अव्यय ॰अभिप्रस्थितम् ॰अभिप्रस्थितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria