Declension table of ?abhiprakṣarita

Deva

NeuterSingularDualPlural
Nominativeabhiprakṣaritam abhiprakṣarite abhiprakṣaritāni
Vocativeabhiprakṣarita abhiprakṣarite abhiprakṣaritāni
Accusativeabhiprakṣaritam abhiprakṣarite abhiprakṣaritāni
Instrumentalabhiprakṣaritena abhiprakṣaritābhyām abhiprakṣaritaiḥ
Dativeabhiprakṣaritāya abhiprakṣaritābhyām abhiprakṣaritebhyaḥ
Ablativeabhiprakṣaritāt abhiprakṣaritābhyām abhiprakṣaritebhyaḥ
Genitiveabhiprakṣaritasya abhiprakṣaritayoḥ abhiprakṣaritānām
Locativeabhiprakṣarite abhiprakṣaritayoḥ abhiprakṣariteṣu

Compound abhiprakṣarita -

Adverb -abhiprakṣaritam -abhiprakṣaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria