सुबन्तावली ?अभिप्रक्षरित

Roma

पुमान्एकद्विबहु
प्रथमाअभिप्रक्षरितः अभिप्रक्षरितौ अभिप्रक्षरिताः
सम्बोधनम्अभिप्रक्षरित अभिप्रक्षरितौ अभिप्रक्षरिताः
द्वितीयाअभिप्रक्षरितम् अभिप्रक्षरितौ अभिप्रक्षरितान्
तृतीयाअभिप्रक्षरितेन अभिप्रक्षरिताभ्याम् अभिप्रक्षरितैः अभिप्रक्षरितेभिः
चतुर्थीअभिप्रक्षरिताय अभिप्रक्षरिताभ्याम् अभिप्रक्षरितेभ्यः
पञ्चमीअभिप्रक्षरितात् अभिप्रक्षरिताभ्याम् अभिप्रक्षरितेभ्यः
षष्ठीअभिप्रक्षरितस्य अभिप्रक्षरितयोः अभिप्रक्षरितानाम्
सप्तमीअभिप्रक्षरिते अभिप्रक्षरितयोः अभिप्रक्षरितेषु

समास अभिप्रक्षरित

अव्यय ॰अभिप्रक्षरितम् ॰अभिप्रक्षरितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria