Declension table of ?abhiprahitā

Deva

FeminineSingularDualPlural
Nominativeabhiprahitā abhiprahite abhiprahitāḥ
Vocativeabhiprahite abhiprahite abhiprahitāḥ
Accusativeabhiprahitām abhiprahite abhiprahitāḥ
Instrumentalabhiprahitayā abhiprahitābhyām abhiprahitābhiḥ
Dativeabhiprahitāyai abhiprahitābhyām abhiprahitābhyaḥ
Ablativeabhiprahitāyāḥ abhiprahitābhyām abhiprahitābhyaḥ
Genitiveabhiprahitāyāḥ abhiprahitayoḥ abhiprahitānām
Locativeabhiprahitāyām abhiprahitayoḥ abhiprahitāsu

Adverb -abhiprahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria