सुबन्तावली ?अभिप्रणता

Roma

स्त्रीएकद्विबहु
प्रथमाअभिप्रणता अभिप्रणते अभिप्रणताः
सम्बोधनम्अभिप्रणते अभिप्रणते अभिप्रणताः
द्वितीयाअभिप्रणताम् अभिप्रणते अभिप्रणताः
तृतीयाअभिप्रणतया अभिप्रणताभ्याम् अभिप्रणताभिः
चतुर्थीअभिप्रणतायै अभिप्रणताभ्याम् अभिप्रणताभ्यः
पञ्चमीअभिप्रणतायाः अभिप्रणताभ्याम् अभिप्रणताभ्यः
षष्ठीअभिप्रणतायाः अभिप्रणतयोः अभिप्रणतानाम्
सप्तमीअभिप्रणतायाम् अभिप्रणतयोः अभिप्रणतासु

अव्यय ॰अभिप्रणतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria