Declension table of ?abhipraṇata

Deva

NeuterSingularDualPlural
Nominativeabhipraṇatam abhipraṇate abhipraṇatāni
Vocativeabhipraṇata abhipraṇate abhipraṇatāni
Accusativeabhipraṇatam abhipraṇate abhipraṇatāni
Instrumentalabhipraṇatena abhipraṇatābhyām abhipraṇataiḥ
Dativeabhipraṇatāya abhipraṇatābhyām abhipraṇatebhyaḥ
Ablativeabhipraṇatāt abhipraṇatābhyām abhipraṇatebhyaḥ
Genitiveabhipraṇatasya abhipraṇatayoḥ abhipraṇatānām
Locativeabhipraṇate abhipraṇatayoḥ abhipraṇateṣu

Compound abhipraṇata -

Adverb -abhipraṇatam -abhipraṇatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria