Declension table of ?abhiplutā

Deva

FeminineSingularDualPlural
Nominativeabhiplutā abhiplute abhiplutāḥ
Vocativeabhiplute abhiplute abhiplutāḥ
Accusativeabhiplutām abhiplute abhiplutāḥ
Instrumentalabhiplutayā abhiplutābhyām abhiplutābhiḥ
Dativeabhiplutāyai abhiplutābhyām abhiplutābhyaḥ
Ablativeabhiplutāyāḥ abhiplutābhyām abhiplutābhyaḥ
Genitiveabhiplutāyāḥ abhiplutayoḥ abhiplutānām
Locativeabhiplutāyām abhiplutayoḥ abhiplutāsu

Adverb -abhiplutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria