Declension table of abhipīḍitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhipīḍitaḥ | abhipīḍitau | abhipīḍitāḥ |
Vocative | abhipīḍita | abhipīḍitau | abhipīḍitāḥ |
Accusative | abhipīḍitam | abhipīḍitau | abhipīḍitān |
Instrumental | abhipīḍitena | abhipīḍitābhyām | abhipīḍitaiḥ |
Dative | abhipīḍitāya | abhipīḍitābhyām | abhipīḍitebhyaḥ |
Ablative | abhipīḍitāt | abhipīḍitābhyām | abhipīḍitebhyaḥ |
Genitive | abhipīḍitasya | abhipīḍitayoḥ | abhipīḍitānām |
Locative | abhipīḍite | abhipīḍitayoḥ | abhipīḍiteṣu |