सुबन्तावली ?अभिपरिप्लुत

Roma

पुमान्एकद्विबहु
प्रथमाअभिपरिप्लुतः अभिपरिप्लुतौ अभिपरिप्लुताः
सम्बोधनम्अभिपरिप्लुत अभिपरिप्लुतौ अभिपरिप्लुताः
द्वितीयाअभिपरिप्लुतम् अभिपरिप्लुतौ अभिपरिप्लुतान्
तृतीयाअभिपरिप्लुतेन अभिपरिप्लुताभ्याम् अभिपरिप्लुतैः अभिपरिप्लुतेभिः
चतुर्थीअभिपरिप्लुताय अभिपरिप्लुताभ्याम् अभिपरिप्लुतेभ्यः
पञ्चमीअभिपरिप्लुतात् अभिपरिप्लुताभ्याम् अभिपरिप्लुतेभ्यः
षष्ठीअभिपरिप्लुतस्य अभिपरिप्लुतयोः अभिपरिप्लुतानाम्
सप्तमीअभिपरिप्लुते अभिपरिप्लुतयोः अभिपरिप्लुतेषु

समास अभिपरिप्लुत

अव्यय ॰अभिपरिप्लुतम् ॰अभिपरिप्लुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria