सुबन्तावली ?अभिपरिग्लान

Roma

पुमान्एकद्विबहु
प्रथमाअभिपरिग्लानः अभिपरिग्लानौ अभिपरिग्लानाः
सम्बोधनम्अभिपरिग्लान अभिपरिग्लानौ अभिपरिग्लानाः
द्वितीयाअभिपरिग्लानम् अभिपरिग्लानौ अभिपरिग्लानान्
तृतीयाअभिपरिग्लानेन अभिपरिग्लानाभ्याम् अभिपरिग्लानैः अभिपरिग्लानेभिः
चतुर्थीअभिपरिग्लानाय अभिपरिग्लानाभ्याम् अभिपरिग्लानेभ्यः
पञ्चमीअभिपरिग्लानात् अभिपरिग्लानाभ्याम् अभिपरिग्लानेभ्यः
षष्ठीअभिपरिग्लानस्य अभिपरिग्लानयोः अभिपरिग्लानानाम्
सप्तमीअभिपरिग्लाने अभिपरिग्लानयोः अभिपरिग्लानेषु

समास अभिपरिग्लान

अव्यय ॰अभिपरिग्लानम् ॰अभिपरिग्लानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria